A 920-2 Mahāmeghamahāyānasūtra

Manuscript culture infobox

Filmed in: A 920/2
Title: Mahāmeghamahāyānasūtra
Dimensions: 33 x 8.5 cm x 35 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/190
Remarks:


Reel No. A 920/2

Inventory No. 33224

Title Vātamaṇḍalīparivartta

Remarks The text is scribed to the Mahāyānasūtra

Author

Subject Buddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 8.5 cm

Binding Hole(s)

Folios 35

Lines per Page 5

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/190


Manuscript Features

The title is wrongly mentioned as Mahāmeghamahāyānasūtra; it should be Vātamaṇḍalīparivartta


Excerpts

«Beginning»


❖ oṁ (namo ʼcintya)sāgarebhyaḥ sarvabuddhabodhisatvebhyaḥ || ||


evaṃ mayā śrutam ekasmin samaye bhagavān nandopanandanāgarājabhavane viharatisma ||

śrīmaṇiratnagarbhamahāmeghamaṇḍalakūṭāgāre mahatā bhikṣusaṃghena sārddhaṃ mahatā ca

bodhisatvasaṃghena sārddhaṃ mahatā ca nāgarājagaṇena sārddhaṃ || || tad yathā nandena ca nāgarājena |

upanandena ca nāgarājena |sāgareṇa ca anavataptena ca manasvinā ca varuṇena ca takṣakeṇa ca dhṛtarāṣṭreṇa ca vāsukinā ca mūcilindena ca |

airāvaṇena ca (fol. 1v1-4)


«End»


vikṣur vā vikṣuṇī vā upāsako vā upāsikā vā śucivastraprāvṛtā †maitracittaḥ† imāni tathāgatanāmāni likhitvā śuvini(!)


āsane sthāpayitvā saptadhūpakaṭac chuktām ūtkṣipet ākāśe | pañca pañcavārāṃs tathāgatanāmāni parivarttayet |


mahatā pūjāṃ kṛtvā avṛṣṭau saptāham avyavacchinnaṃ pravarttayitavyaṃ devo varṣiṣyati || || (fol. 35v1-3)


«Colophon»


iti śrīmahāmeghān mahāyānasūtrād vātamaṇḍalīparivarttaḥ pañcaṣaṣṭitamaḥ || || || || || || (fol. 35v3-4)


Microfilm Details

Reel No. A 920/2

Date of Filming 01-08-1984

Exposures 38

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 08-04-2014

Bibliography