A 920-2 Mahāmeghamahāyānasūtra
Manuscript culture infobox
Filmed in: A 920/2
Title: Mahāmeghamahāyānasūtra
Dimensions: 33 x 8.5 cm x 35 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/190
Remarks:
Reel No. A 920/2
Inventory No. 33224
Title Vātamaṇḍalīparivartta
Remarks The text is scribed to the Mahāyānasūtra
Author
Subject Buddhasūtra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 33.0 x 8.5 cm
Binding Hole(s)
Folios 35
Lines per Page 5
Foliation figures in the middle right-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/190
Manuscript Features
The title is wrongly mentioned as Mahāmeghamahāyānasūtra; it should be Vātamaṇḍalīparivartta
Excerpts
«Beginning»
❖ oṁ (namo ʼcintya)sāgarebhyaḥ sarvabuddhabodhisatvebhyaḥ || ||
evaṃ mayā śrutam ekasmin samaye bhagavān nandopanandanāgarājabhavane viharatisma ||
śrīmaṇiratnagarbhamahāmeghamaṇḍalakūṭāgāre mahatā bhikṣusaṃghena sārddhaṃ mahatā ca
bodhisatvasaṃghena sārddhaṃ mahatā ca nāgarājagaṇena sārddhaṃ || || tad yathā nandena ca nāgarājena |
upanandena ca nāgarājena |sāgareṇa ca anavataptena ca manasvinā ca varuṇena ca takṣakeṇa ca dhṛtarāṣṭreṇa ca vāsukinā ca mūcilindena ca |
airāvaṇena ca (fol. 1v1-4)
«End»
vikṣur vā vikṣuṇī vā upāsako vā upāsikā vā śucivastraprāvṛtā †maitracittaḥ† imāni tathāgatanāmāni likhitvā śuvini(!)
āsane sthāpayitvā saptadhūpakaṭac chuktām ūtkṣipet ākāśe | pañca pañcavārāṃs tathāgatanāmāni parivarttayet |
mahatā pūjāṃ kṛtvā avṛṣṭau saptāham avyavacchinnaṃ pravarttayitavyaṃ devo varṣiṣyati || || (fol. 35v1-3)
«Colophon»
iti śrīmahāmeghān mahāyānasūtrād vātamaṇḍalīparivarttaḥ pañcaṣaṣṭitamaḥ || || || || || || (fol. 35v3-4)
Microfilm Details
Reel No. A 920/2
Date of Filming 01-08-1984
Exposures 38
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by HP
Date 08-04-2014
Bibliography